Wednesday, June 10, 2015

Bhagavad Gita – Chapter-12- verse-12

Bhagavad Gita – Chapter-12- verse-12
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्धयानं विशिष्यते ।
ध्यानात्कर्मफलत्याग: त्यागात्छान्तिरनन्तरम् ॥ ।१२।
 श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् धयानं विशिष्यते 
ध्यानात् कर्म फल त्यागस् त्यागात् छान्तिर् अनन्तरम् 
ज्ञानम्- knowledge: श्रेय- is superior: अभ्यासात्- to practicing: धयानं- meditation: विशिष्यते-is considered better: ज्ञानाद्- than knowledge: कर्म फल त्याग-renouncing the results of actions: ध्यानात्- than meditation: हि- certainly: त्यागात् अनन्तरम्- by such renunciation comes: छान्ति:- tranquility.
Knowledge is superior to practice, meditation is considered better than knowledge; renouncing the results of actions than meditation, verily by such renunciation comes tranquility. 


No comments:

Post a Comment