Wednesday, June 10, 2015

Bhagavad Gita – Chapter-12- verse-3 & 4

Bhagavad Gita – Chapter-12-verse-3 & 4

Verse- 3 & 4
ये त्वक्षरमनिर्देश्यं अव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ।३।
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता: ॥ ।४।
ये त्व अक्षरम् अनिर्देश्यं अव्यक्तं पर्युपासते । 
सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥ ।३।
सन्नियम् इद्रियग्रामं सर्वत्र समबुद्धय: ।
ते प्राप्नुवन्ति माम् एव सर्व भूत हिते रता: ॥ ।४।
ये तु- But those who: पर्युपासते- Worship: अनिर्देश्यं- Indescribable: सर्वत्रगम्- all pervading: अचिन्त्यं- inconceivable: कूटस्थम्- immutable: अचलं- constant: ध्रुवम्- eternal: अक्षरम्- impersonal absolute: अव्यक्तं- devoid of perceptible form and attributes:
सन्नियम्य- completely controlling: इद्रियग्रामं- all the senses: समबुद्धय- with spiritual intelligence equally disposed: सर्वत्र- to everything: - and: रता:- dedicated: सर्व भूत हिते- to the welfare of all living entities: ते एव- certainly they also: प्राप्नुवन्ति- achieve: माम्- me: 
But those who worship the indestructable, all pervading, in conceivable, immutable, constant, eternal, impersonal absolute devoid of perceptible form and attributes; completely controlling all the senses with spritual intelligence equally disposed to everything and dedicated to the welfare of all living entities; they certainly also achieve me. 



No comments:

Post a Comment